Declension table of ?umbhitavat

Deva

MasculineSingularDualPlural
Nominativeumbhitavān umbhitavantau umbhitavantaḥ
Vocativeumbhitavan umbhitavantau umbhitavantaḥ
Accusativeumbhitavantam umbhitavantau umbhitavataḥ
Instrumentalumbhitavatā umbhitavadbhyām umbhitavadbhiḥ
Dativeumbhitavate umbhitavadbhyām umbhitavadbhyaḥ
Ablativeumbhitavataḥ umbhitavadbhyām umbhitavadbhyaḥ
Genitiveumbhitavataḥ umbhitavatoḥ umbhitavatām
Locativeumbhitavati umbhitavatoḥ umbhitavatsu

Compound umbhitavat -

Adverb -umbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria