Declension table of ?umbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeumbhiṣyantī umbhiṣyantyau umbhiṣyantyaḥ
Vocativeumbhiṣyanti umbhiṣyantyau umbhiṣyantyaḥ
Accusativeumbhiṣyantīm umbhiṣyantyau umbhiṣyantīḥ
Instrumentalumbhiṣyantyā umbhiṣyantībhyām umbhiṣyantībhiḥ
Dativeumbhiṣyantyai umbhiṣyantībhyām umbhiṣyantībhyaḥ
Ablativeumbhiṣyantyāḥ umbhiṣyantībhyām umbhiṣyantībhyaḥ
Genitiveumbhiṣyantyāḥ umbhiṣyantyoḥ umbhiṣyantīnām
Locativeumbhiṣyantyām umbhiṣyantyoḥ umbhiṣyantīṣu

Compound umbhiṣyanti - umbhiṣyantī -

Adverb -umbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria