सुबन्तावली ?उम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउम्भिष्यन्ती उम्भिष्यन्त्यौ उम्भिष्यन्त्यः
सम्बोधनम्उम्भिष्यन्ति उम्भिष्यन्त्यौ उम्भिष्यन्त्यः
द्वितीयाउम्भिष्यन्तीम् उम्भिष्यन्त्यौ उम्भिष्यन्तीः
तृतीयाउम्भिष्यन्त्या उम्भिष्यन्तीभ्याम् उम्भिष्यन्तीभिः
चतुर्थीउम्भिष्यन्त्यै उम्भिष्यन्तीभ्याम् उम्भिष्यन्तीभ्यः
पञ्चमीउम्भिष्यन्त्याः उम्भिष्यन्तीभ्याम् उम्भिष्यन्तीभ्यः
षष्ठीउम्भिष्यन्त्याः उम्भिष्यन्त्योः उम्भिष्यन्तीनाम्
सप्तमीउम्भिष्यन्त्याम् उम्भिष्यन्त्योः उम्भिष्यन्तीषु

समास उम्भिष्यन्ति उम्भिष्यन्ती

अव्यय ॰उम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria