Declension table of ?umbhanīya

Deva

MasculineSingularDualPlural
Nominativeumbhanīyaḥ umbhanīyau umbhanīyāḥ
Vocativeumbhanīya umbhanīyau umbhanīyāḥ
Accusativeumbhanīyam umbhanīyau umbhanīyān
Instrumentalumbhanīyena umbhanīyābhyām umbhanīyaiḥ umbhanīyebhiḥ
Dativeumbhanīyāya umbhanīyābhyām umbhanīyebhyaḥ
Ablativeumbhanīyāt umbhanīyābhyām umbhanīyebhyaḥ
Genitiveumbhanīyasya umbhanīyayoḥ umbhanīyānām
Locativeumbhanīye umbhanīyayoḥ umbhanīyeṣu

Compound umbhanīya -

Adverb -umbhanīyam -umbhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria