सुबन्तावली ?उमामहेश्वरव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउमामहेश्वरव्रतम् उमामहेश्वरव्रते उमामहेश्वरव्रतानि
सम्बोधनम्उमामहेश्वरव्रत उमामहेश्वरव्रते उमामहेश्वरव्रतानि
द्वितीयाउमामहेश्वरव्रतम् उमामहेश्वरव्रते उमामहेश्वरव्रतानि
तृतीयाउमामहेश्वरव्रतेन उमामहेश्वरव्रताभ्याम् उमामहेश्वरव्रतैः
चतुर्थीउमामहेश्वरव्रताय उमामहेश्वरव्रताभ्याम् उमामहेश्वरव्रतेभ्यः
पञ्चमीउमामहेश्वरव्रतात् उमामहेश्वरव्रताभ्याम् उमामहेश्वरव्रतेभ्यः
षष्ठीउमामहेश्वरव्रतस्य उमामहेश्वरव्रतयोः उमामहेश्वरव्रतानाम्
सप्तमीउमामहेश्वरव्रते उमामहेश्वरव्रतयोः उमामहेश्वरव्रतेषु

समास उमामहेश्वरव्रत

अव्यय ॰उमामहेश्वरव्रतम् ॰उमामहेश्वरव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria