सुबन्तावली ?उम

Roma

पुमान्एकद्विबहु
प्रथमाउमः उमौ उमाः
सम्बोधनम्उम उमौ उमाः
द्वितीयाउमम् उमौ उमान्
तृतीयाउमेन उमाभ्याम् उमैः उमेभिः
चतुर्थीउमाय उमाभ्याम् उमेभ्यः
पञ्चमीउमात् उमाभ्याम् उमेभ्यः
षष्ठीउमस्य उमयोः उमानाम्
सप्तमीउमे उमयोः उमेषु

समास उम

अव्यय ॰उमम् ॰उमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria