Declension table of ?ulūkhalikā

Deva

FeminineSingularDualPlural
Nominativeulūkhalikā ulūkhalike ulūkhalikāḥ
Vocativeulūkhalike ulūkhalike ulūkhalikāḥ
Accusativeulūkhalikām ulūkhalike ulūkhalikāḥ
Instrumentalulūkhalikayā ulūkhalikābhyām ulūkhalikābhiḥ
Dativeulūkhalikāyai ulūkhalikābhyām ulūkhalikābhyaḥ
Ablativeulūkhalikāyāḥ ulūkhalikābhyām ulūkhalikābhyaḥ
Genitiveulūkhalikāyāḥ ulūkhalikayoḥ ulūkhalikānām
Locativeulūkhalikāyām ulūkhalikayoḥ ulūkhalikāsu

Adverb -ulūkhalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria