Declension table of ?ulūkhalarūpatā

Deva

FeminineSingularDualPlural
Nominativeulūkhalarūpatā ulūkhalarūpate ulūkhalarūpatāḥ
Vocativeulūkhalarūpate ulūkhalarūpate ulūkhalarūpatāḥ
Accusativeulūkhalarūpatām ulūkhalarūpate ulūkhalarūpatāḥ
Instrumentalulūkhalarūpatayā ulūkhalarūpatābhyām ulūkhalarūpatābhiḥ
Dativeulūkhalarūpatāyai ulūkhalarūpatābhyām ulūkhalarūpatābhyaḥ
Ablativeulūkhalarūpatāyāḥ ulūkhalarūpatābhyām ulūkhalarūpatābhyaḥ
Genitiveulūkhalarūpatāyāḥ ulūkhalarūpatayoḥ ulūkhalarūpatānām
Locativeulūkhalarūpatāyām ulūkhalarūpatayoḥ ulūkhalarūpatāsu

Adverb -ulūkhalarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria