सुबन्तावली ?उलूखलबुध्ना

Roma

स्त्रीएकद्विबहु
प्रथमाउलूखलबुध्ना उलूखलबुध्ने उलूखलबुध्नाः
सम्बोधनम्उलूखलबुध्ने उलूखलबुध्ने उलूखलबुध्नाः
द्वितीयाउलूखलबुध्नाम् उलूखलबुध्ने उलूखलबुध्नाः
तृतीयाउलूखलबुध्नया उलूखलबुध्नाभ्याम् उलूखलबुध्नाभिः
चतुर्थीउलूखलबुध्नायै उलूखलबुध्नाभ्याम् उलूखलबुध्नाभ्यः
पञ्चमीउलूखलबुध्नायाः उलूखलबुध्नाभ्याम् उलूखलबुध्नाभ्यः
षष्ठीउलूखलबुध्नायाः उलूखलबुध्नयोः उलूखलबुध्नानाम्
सप्तमीउलूखलबुध्नायाम् उलूखलबुध्नयोः उलूखलबुध्नासु

अव्यय ॰उलूखलबुध्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria