Declension table of ?ullikhitā

Deva

FeminineSingularDualPlural
Nominativeullikhitā ullikhite ullikhitāḥ
Vocativeullikhite ullikhite ullikhitāḥ
Accusativeullikhitām ullikhite ullikhitāḥ
Instrumentalullikhitayā ullikhitābhyām ullikhitābhiḥ
Dativeullikhitāyai ullikhitābhyām ullikhitābhyaḥ
Ablativeullikhitāyāḥ ullikhitābhyām ullikhitābhyaḥ
Genitiveullikhitāyāḥ ullikhitayoḥ ullikhitānām
Locativeullikhitāyām ullikhitayoḥ ullikhitāsu

Adverb -ullikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria