सुबन्तावली उल्लसत्फल

Roma

पुमान्एकद्विबहु
प्रथमाउल्लसत्फलः उल्लसत्फलौ उल्लसत्फलाः
सम्बोधनम्उल्लसत्फल उल्लसत्फलौ उल्लसत्फलाः
द्वितीयाउल्लसत्फलम् उल्लसत्फलौ उल्लसत्फलान्
तृतीयाउल्लसत्फलेन उल्लसत्फलाभ्याम् उल्लसत्फलैः उल्लसत्फलेभिः
चतुर्थीउल्लसत्फलाय उल्लसत्फलाभ्याम् उल्लसत्फलेभ्यः
पञ्चमीउल्लसत्फलात् उल्लसत्फलाभ्याम् उल्लसत्फलेभ्यः
षष्ठीउल्लसत्फलस्य उल्लसत्फलयोः उल्लसत्फलानाम्
सप्तमीउल्लसत्फले उल्लसत्फलयोः उल्लसत्फलेषु

समास उल्लसत्फल

अव्यय ॰उल्लसत्फलम् ॰उल्लसत्फलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria