सुबन्तावली उल्लम्फन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउल्लम्फनम् उल्लम्फने उल्लम्फनानि
सम्बोधनम्उल्लम्फन उल्लम्फने उल्लम्फनानि
द्वितीयाउल्लम्फनम् उल्लम्फने उल्लम्फनानि
तृतीयाउल्लम्फनेन उल्लम्फनाभ्याम् उल्लम्फनैः
चतुर्थीउल्लम्फनाय उल्लम्फनाभ्याम् उल्लम्फनेभ्यः
पञ्चमीउल्लम्फनात् उल्लम्फनाभ्याम् उल्लम्फनेभ्यः
षष्ठीउल्लम्फनस्य उल्लम्फनयोः उल्लम्फनानाम्
सप्तमीउल्लम्फने उल्लम्फनयोः उल्लम्फनेषु

समास उल्लम्फन

अव्यय ॰उल्लम्फनम् ॰उल्लम्फनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria