सुबन्तावली ?उल्बणताप

Roma

नपुंसकम्एकद्विबहु
प्रथमाउल्बणतापम् उल्बणतापे उल्बणतापानि
सम्बोधनम्उल्बणताप उल्बणतापे उल्बणतापानि
द्वितीयाउल्बणतापम् उल्बणतापे उल्बणतापानि
तृतीयाउल्बणतापेन उल्बणतापाभ्याम् उल्बणतापैः
चतुर्थीउल्बणतापाय उल्बणतापाभ्याम् उल्बणतापेभ्यः
पञ्चमीउल्बणतापात् उल्बणतापाभ्याम् उल्बणतापेभ्यः
षष्ठीउल्बणतापस्य उल्बणतापयोः उल्बणतापानाम्
सप्तमीउल्बणतापे उल्बणतापयोः उल्बणतापेषु

समास उल्बणताप

अव्यय ॰उल्बणतापम् ॰उल्बणतापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria