सुबन्तावली ?उलप्य

Roma

पुमान्एकद्विबहु
प्रथमाउलप्यः उलप्यौ उलप्याः
सम्बोधनम्उलप्य उलप्यौ उलप्याः
द्वितीयाउलप्यम् उलप्यौ उलप्यान्
तृतीयाउलप्येन उलप्याभ्याम् उलप्यैः उलप्येभिः
चतुर्थीउलप्याय उलप्याभ्याम् उलप्येभ्यः
पञ्चमीउलप्यात् उलप्याभ्याम् उलप्येभ्यः
षष्ठीउलप्यस्य उलप्ययोः उलप्यानाम्
सप्तमीउलप्ये उलप्ययोः उलप्येषु

समास उलप्य

अव्यय ॰उलप्यम् ॰उलप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria