सुबन्तावली ?उलभ

Roma

पुमान्एकद्विबहु
प्रथमाउलभः उलभौ उलभाः
सम्बोधनम्उलभ उलभौ उलभाः
द्वितीयाउलभम् उलभौ उलभान्
तृतीयाउलभेन उलभाभ्याम् उलभैः उलभेभिः
चतुर्थीउलभाय उलभाभ्याम् उलभेभ्यः
पञ्चमीउलभात् उलभाभ्याम् उलभेभ्यः
षष्ठीउलभस्य उलभयोः उलभानाम्
सप्तमीउलभे उलभयोः उलभेषु

समास उलभ

अव्यय ॰उलभम् ॰उलभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria