सुबन्तावली ?उलडितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउलडितवत् उलडितवन्ती उलडितवती उलडितवन्ति
सम्बोधनम्उलडितवत् उलडितवन्ती उलडितवती उलडितवन्ति
द्वितीयाउलडितवत् उलडितवन्ती उलडितवती उलडितवन्ति
तृतीयाउलडितवता उलडितवद्भ्याम् उलडितवद्भिः
चतुर्थीउलडितवते उलडितवद्भ्याम् उलडितवद्भ्यः
पञ्चमीउलडितवतः उलडितवद्भ्याम् उलडितवद्भ्यः
षष्ठीउलडितवतः उलडितवतोः उलडितवताम्
सप्तमीउलडितवति उलडितवतोः उलडितवत्सु

अव्यय ॰उलडितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria