Declension table of ?ulaḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeulaḍayiṣyamāṇā ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāḥ
Vocativeulaḍayiṣyamāṇe ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāḥ
Accusativeulaḍayiṣyamāṇām ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāḥ
Instrumentalulaḍayiṣyamāṇayā ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇābhiḥ
Dativeulaḍayiṣyamāṇāyai ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇābhyaḥ
Ablativeulaḍayiṣyamāṇāyāḥ ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇābhyaḥ
Genitiveulaḍayiṣyamāṇāyāḥ ulaḍayiṣyamāṇayoḥ ulaḍayiṣyamāṇānām
Locativeulaḍayiṣyamāṇāyām ulaḍayiṣyamāṇayoḥ ulaḍayiṣyamāṇāsu

Adverb -ulaḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria