Declension table of ?ulaḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeulaḍayiṣyamāṇam ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāni
Vocativeulaḍayiṣyamāṇa ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāni
Accusativeulaḍayiṣyamāṇam ulaḍayiṣyamāṇe ulaḍayiṣyamāṇāni
Instrumentalulaḍayiṣyamāṇena ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇaiḥ
Dativeulaḍayiṣyamāṇāya ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇebhyaḥ
Ablativeulaḍayiṣyamāṇāt ulaḍayiṣyamāṇābhyām ulaḍayiṣyamāṇebhyaḥ
Genitiveulaḍayiṣyamāṇasya ulaḍayiṣyamāṇayoḥ ulaḍayiṣyamāṇānām
Locativeulaḍayiṣyamāṇe ulaḍayiṣyamāṇayoḥ ulaḍayiṣyamāṇeṣu

Compound ulaḍayiṣyamāṇa -

Adverb -ulaḍayiṣyamāṇam -ulaḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria