सुबन्तावली ?उलडयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउलडयत् उलडयन्ती उलडयती उलडयन्ति
सम्बोधनम्उलडयत् उलडयन्ती उलडयती उलडयन्ति
द्वितीयाउलडयत् उलडयन्ती उलडयती उलडयन्ति
तृतीयाउलडयता उलडयद्भ्याम् उलडयद्भिः
चतुर्थीउलडयते उलडयद्भ्याम् उलडयद्भ्यः
पञ्चमीउलडयतः उलडयद्भ्याम् उलडयद्भ्यः
षष्ठीउलडयतः उलडयतोः उलडयताम्
सप्तमीउलडयति उलडयतोः उलडयत्सु

अव्यय ॰उलडयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria