Declension table of ?ulaḍayantī

Deva

FeminineSingularDualPlural
Nominativeulaḍayantī ulaḍayantyau ulaḍayantyaḥ
Vocativeulaḍayanti ulaḍayantyau ulaḍayantyaḥ
Accusativeulaḍayantīm ulaḍayantyau ulaḍayantīḥ
Instrumentalulaḍayantyā ulaḍayantībhyām ulaḍayantībhiḥ
Dativeulaḍayantyai ulaḍayantībhyām ulaḍayantībhyaḥ
Ablativeulaḍayantyāḥ ulaḍayantībhyām ulaḍayantībhyaḥ
Genitiveulaḍayantyāḥ ulaḍayantyoḥ ulaḍayantīnām
Locativeulaḍayantyām ulaḍayantyoḥ ulaḍayantīṣu

Compound ulaḍayanti - ulaḍayantī -

Adverb -ulaḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria