सुबन्तावली ?उलडयमान

Roma

पुमान्एकद्विबहु
प्रथमाउलडयमानः उलडयमानौ उलडयमानाः
सम्बोधनम्उलडयमान उलडयमानौ उलडयमानाः
द्वितीयाउलडयमानम् उलडयमानौ उलडयमानान्
तृतीयाउलडयमानेन उलडयमानाभ्याम् उलडयमानैः उलडयमानेभिः
चतुर्थीउलडयमानाय उलडयमानाभ्याम् उलडयमानेभ्यः
पञ्चमीउलडयमानात् उलडयमानाभ्याम् उलडयमानेभ्यः
षष्ठीउलडयमानस्य उलडयमानयोः उलडयमानानाम्
सप्तमीउलडयमाने उलडयमानयोः उलडयमानेषु

समास उलडयमान

अव्यय ॰उलडयमानम् ॰उलडयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria