सुबन्तावली उक्थवर्धन

Roma

पुमान्एकद्विबहु
प्रथमाउक्थवर्धनः उक्थवर्धनौ उक्थवर्धनाः
सम्बोधनम्उक्थवर्धन उक्थवर्धनौ उक्थवर्धनाः
द्वितीयाउक्थवर्धनम् उक्थवर्धनौ उक्थवर्धनान्
तृतीयाउक्थवर्धनेन उक्थवर्धनाभ्याम् उक्थवर्धनैः उक्थवर्धनेभिः
चतुर्थीउक्थवर्धनाय उक्थवर्धनाभ्याम् उक्थवर्धनेभ्यः
पञ्चमीउक्थवर्धनात् उक्थवर्धनाभ्याम् उक्थवर्धनेभ्यः
षष्ठीउक्थवर्धनस्य उक्थवर्धनयोः उक्थवर्धनानाम्
सप्तमीउक्थवर्धने उक्थवर्धनयोः उक्थवर्धनेषु

समास उक्थवर्धन

अव्यय ॰उक्थवर्धनम् ॰उक्थवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria