सुबन्तावली ?उक्थपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाउक्थपत्त्रः उक्थपत्त्रौ उक्थपत्त्राः
सम्बोधनम्उक्थपत्त्र उक्थपत्त्रौ उक्थपत्त्राः
द्वितीयाउक्थपत्त्रम् उक्थपत्त्रौ उक्थपत्त्रान्
तृतीयाउक्थपत्त्रेण उक्थपत्त्राभ्याम् उक्थपत्त्रैः उक्थपत्त्रेभिः
चतुर्थीउक्थपत्त्राय उक्थपत्त्राभ्याम् उक्थपत्त्रेभ्यः
पञ्चमीउक्थपत्त्रात् उक्थपत्त्राभ्याम् उक्थपत्त्रेभ्यः
षष्ठीउक्थपत्त्रस्य उक्थपत्त्रयोः उक्थपत्त्राणाम्
सप्तमीउक्थपत्त्रे उक्थपत्त्रयोः उक्थपत्त्रेषु

समास उक्थपत्त्र

अव्यय ॰उक्थपत्त्रम् ॰उक्थपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria