Declension table of ?uktavatī

Deva

FeminineSingularDualPlural
Nominativeuktavatī uktavatyau uktavatyaḥ
Vocativeuktavati uktavatyau uktavatyaḥ
Accusativeuktavatīm uktavatyau uktavatīḥ
Instrumentaluktavatyā uktavatībhyām uktavatībhiḥ
Dativeuktavatyai uktavatībhyām uktavatībhyaḥ
Ablativeuktavatyāḥ uktavatībhyām uktavatībhyaḥ
Genitiveuktavatyāḥ uktavatyoḥ uktavatīnām
Locativeuktavatyām uktavatyoḥ uktavatīṣu

Compound uktavati - uktavatī -

Adverb -uktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria