Declension table of uktavat

Deva

MasculineSingularDualPlural
Nominativeuktavān uktavantau uktavantaḥ
Vocativeuktavan uktavantau uktavantaḥ
Accusativeuktavantam uktavantau uktavataḥ
Instrumentaluktavatā uktavadbhyām uktavadbhiḥ
Dativeuktavate uktavadbhyām uktavadbhyaḥ
Ablativeuktavataḥ uktavadbhyām uktavadbhyaḥ
Genitiveuktavataḥ uktavatoḥ uktavatām
Locativeuktavati uktavatoḥ uktavatsu

Compound uktavat -

Adverb -uktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria