Declension table of ?ukhyamāna

Deva

NeuterSingularDualPlural
Nominativeukhyamānam ukhyamāne ukhyamānāni
Vocativeukhyamāna ukhyamāne ukhyamānāni
Accusativeukhyamānam ukhyamāne ukhyamānāni
Instrumentalukhyamānena ukhyamānābhyām ukhyamānaiḥ
Dativeukhyamānāya ukhyamānābhyām ukhyamānebhyaḥ
Ablativeukhyamānāt ukhyamānābhyām ukhyamānebhyaḥ
Genitiveukhyamānasya ukhyamānayoḥ ukhyamānānām
Locativeukhyamāne ukhyamānayoḥ ukhyamāneṣu

Compound ukhyamāna -

Adverb -ukhyamānam -ukhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria