Declension table of ?ukhtavatī

Deva

FeminineSingularDualPlural
Nominativeukhtavatī ukhtavatyau ukhtavatyaḥ
Vocativeukhtavati ukhtavatyau ukhtavatyaḥ
Accusativeukhtavatīm ukhtavatyau ukhtavatīḥ
Instrumentalukhtavatyā ukhtavatībhyām ukhtavatībhiḥ
Dativeukhtavatyai ukhtavatībhyām ukhtavatībhyaḥ
Ablativeukhtavatyāḥ ukhtavatībhyām ukhtavatībhyaḥ
Genitiveukhtavatyāḥ ukhtavatyoḥ ukhtavatīnām
Locativeukhtavatyām ukhtavatyoḥ ukhtavatīṣu

Compound ukhtavati - ukhtavatī -

Adverb -ukhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria