Declension table of ?ukhtavat

Deva

MasculineSingularDualPlural
Nominativeukhtavān ukhtavantau ukhtavantaḥ
Vocativeukhtavan ukhtavantau ukhtavantaḥ
Accusativeukhtavantam ukhtavantau ukhtavataḥ
Instrumentalukhtavatā ukhtavadbhyām ukhtavadbhiḥ
Dativeukhtavate ukhtavadbhyām ukhtavadbhyaḥ
Ablativeukhtavataḥ ukhtavadbhyām ukhtavadbhyaḥ
Genitiveukhtavataḥ ukhtavatoḥ ukhtavatām
Locativeukhtavati ukhtavatoḥ ukhtavatsu

Compound ukhtavat -

Adverb -ukhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria