Declension table of ?ukhta

Deva

MasculineSingularDualPlural
Nominativeukhtaḥ ukhtau ukhtāḥ
Vocativeukhta ukhtau ukhtāḥ
Accusativeukhtam ukhtau ukhtān
Instrumentalukhtena ukhtābhyām ukhtaiḥ ukhtebhiḥ
Dativeukhtāya ukhtābhyām ukhtebhyaḥ
Ablativeukhtāt ukhtābhyām ukhtebhyaḥ
Genitiveukhtasya ukhtayoḥ ukhtānām
Locativeukhte ukhtayoḥ ukhteṣu

Compound ukhta -

Adverb -ukhtam -ukhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria