सुबन्तावली ?उखर्वल

Roma

पुमान्एकद्विबहु
प्रथमाउखर्वलः उखर्वलौ उखर्वलाः
सम्बोधनम्उखर्वल उखर्वलौ उखर्वलाः
द्वितीयाउखर्वलम् उखर्वलौ उखर्वलान्
तृतीयाउखर्वलेन उखर्वलाभ्याम् उखर्वलैः उखर्वलेभिः
चतुर्थीउखर्वलाय उखर्वलाभ्याम् उखर्वलेभ्यः
पञ्चमीउखर्वलात् उखर्वलाभ्याम् उखर्वलेभ्यः
षष्ठीउखर्वलस्य उखर्वलयोः उखर्वलानाम्
सप्तमीउखर्वले उखर्वलयोः उखर्वलेषु

समास उखर्वल

अव्यय ॰उखर्वलम् ॰उखर्वलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria