Declension table of ?ukṣitavatī

Deva

FeminineSingularDualPlural
Nominativeukṣitavatī ukṣitavatyau ukṣitavatyaḥ
Vocativeukṣitavati ukṣitavatyau ukṣitavatyaḥ
Accusativeukṣitavatīm ukṣitavatyau ukṣitavatīḥ
Instrumentalukṣitavatyā ukṣitavatībhyām ukṣitavatībhiḥ
Dativeukṣitavatyai ukṣitavatībhyām ukṣitavatībhyaḥ
Ablativeukṣitavatyāḥ ukṣitavatībhyām ukṣitavatībhyaḥ
Genitiveukṣitavatyāḥ ukṣitavatyoḥ ukṣitavatīnām
Locativeukṣitavatyām ukṣitavatyoḥ ukṣitavatīṣu

Compound ukṣitavati - ukṣitavatī -

Adverb -ukṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria