Declension table of ?ukṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeukṣiṣyat ukṣiṣyantī ukṣiṣyatī ukṣiṣyanti
Vocativeukṣiṣyat ukṣiṣyantī ukṣiṣyatī ukṣiṣyanti
Accusativeukṣiṣyat ukṣiṣyantī ukṣiṣyatī ukṣiṣyanti
Instrumentalukṣiṣyatā ukṣiṣyadbhyām ukṣiṣyadbhiḥ
Dativeukṣiṣyate ukṣiṣyadbhyām ukṣiṣyadbhyaḥ
Ablativeukṣiṣyataḥ ukṣiṣyadbhyām ukṣiṣyadbhyaḥ
Genitiveukṣiṣyataḥ ukṣiṣyatoḥ ukṣiṣyatām
Locativeukṣiṣyati ukṣiṣyatoḥ ukṣiṣyatsu

Adverb -ukṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria