Declension table of ?ukṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeukṣiṣyan ukṣiṣyantau ukṣiṣyantaḥ
Vocativeukṣiṣyan ukṣiṣyantau ukṣiṣyantaḥ
Accusativeukṣiṣyantam ukṣiṣyantau ukṣiṣyataḥ
Instrumentalukṣiṣyatā ukṣiṣyadbhyām ukṣiṣyadbhiḥ
Dativeukṣiṣyate ukṣiṣyadbhyām ukṣiṣyadbhyaḥ
Ablativeukṣiṣyataḥ ukṣiṣyadbhyām ukṣiṣyadbhyaḥ
Genitiveukṣiṣyataḥ ukṣiṣyatoḥ ukṣiṣyatām
Locativeukṣiṣyati ukṣiṣyatoḥ ukṣiṣyatsu

Compound ukṣiṣyat -

Adverb -ukṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria