सुबन्तावली ?उक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउक्षिष्यन्ती उक्षिष्यन्त्यौ उक्षिष्यन्त्यः
सम्बोधनम्उक्षिष्यन्ति उक्षिष्यन्त्यौ उक्षिष्यन्त्यः
द्वितीयाउक्षिष्यन्तीम् उक्षिष्यन्त्यौ उक्षिष्यन्तीः
तृतीयाउक्षिष्यन्त्या उक्षिष्यन्तीभ्याम् उक्षिष्यन्तीभिः
चतुर्थीउक्षिष्यन्त्यै उक्षिष्यन्तीभ्याम् उक्षिष्यन्तीभ्यः
पञ्चमीउक्षिष्यन्त्याः उक्षिष्यन्तीभ्याम् उक्षिष्यन्तीभ्यः
षष्ठीउक्षिष्यन्त्याः उक्षिष्यन्त्योः उक्षिष्यन्तीनाम्
सप्तमीउक्षिष्यन्त्याम् उक्षिष्यन्त्योः उक्षिष्यन्तीषु

समास उक्षिष्यन्ति उक्षिष्यन्ती

अव्यय ॰उक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria