सुबन्तावली उक्षतर

Roma

पुमान्एकद्विबहु
प्रथमाउक्षतरः उक्षतरौ उक्षतराः
सम्बोधनम्उक्षतर उक्षतरौ उक्षतराः
द्वितीयाउक्षतरम् उक्षतरौ उक्षतरान्
तृतीयाउक्षतरेण उक्षतराभ्याम् उक्षतरैः उक्षतरेभिः
चतुर्थीउक्षतराय उक्षतराभ्याम् उक्षतरेभ्यः
पञ्चमीउक्षतरात् उक्षतराभ्याम् उक्षतरेभ्यः
षष्ठीउक्षतरस्य उक्षतरयोः उक्षतराणाम्
सप्तमीउक्षतरे उक्षतरयोः उक्षतरेषु

समास उक्षतर

अव्यय ॰उक्षतरम् ॰उक्षतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria