Declension table of ukṣan

Deva

MasculineSingularDualPlural
Nominativeukṣā ukṣāṇau ukṣāṇaḥ
Vocativeukṣan ukṣāṇau ukṣāṇaḥ
Accusativeukṣāṇam ukṣāṇau ukṣṇaḥ
Instrumentalukṣṇā ukṣabhyām ukṣabhiḥ
Dativeukṣṇe ukṣabhyām ukṣabhyaḥ
Ablativeukṣṇaḥ ukṣabhyām ukṣabhyaḥ
Genitiveukṣṇaḥ ukṣṇoḥ ukṣṇām
Locativeukṣṇi ukṣaṇi ukṣṇoḥ ukṣasu

Compound ukṣa -

Adverb -ukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria