Declension table of ?ukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeukṣaṇīyā ukṣaṇīye ukṣaṇīyāḥ
Vocativeukṣaṇīye ukṣaṇīye ukṣaṇīyāḥ
Accusativeukṣaṇīyām ukṣaṇīye ukṣaṇīyāḥ
Instrumentalukṣaṇīyayā ukṣaṇīyābhyām ukṣaṇīyābhiḥ
Dativeukṣaṇīyāyai ukṣaṇīyābhyām ukṣaṇīyābhyaḥ
Ablativeukṣaṇīyāyāḥ ukṣaṇīyābhyām ukṣaṇīyābhyaḥ
Genitiveukṣaṇīyāyāḥ ukṣaṇīyayoḥ ukṣaṇīyānām
Locativeukṣaṇīyāyām ukṣaṇīyayoḥ ukṣaṇīyāsu

Adverb -ukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria