Declension table of ?ujjīvitā

Deva

FeminineSingularDualPlural
Nominativeujjīvitā ujjīvite ujjīvitāḥ
Vocativeujjīvite ujjīvite ujjīvitāḥ
Accusativeujjīvitām ujjīvite ujjīvitāḥ
Instrumentalujjīvitayā ujjīvitābhyām ujjīvitābhiḥ
Dativeujjīvitāyai ujjīvitābhyām ujjīvitābhyaḥ
Ablativeujjīvitāyāḥ ujjīvitābhyām ujjīvitābhyaḥ
Genitiveujjīvitāyāḥ ujjīvitayoḥ ujjīvitānām
Locativeujjīvitāyām ujjīvitayoḥ ujjīvitāsu

Adverb -ujjīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria