Declension table of ujjīvita

Deva

NeuterSingularDualPlural
Nominativeujjīvitam ujjīvite ujjīvitāni
Vocativeujjīvita ujjīvite ujjīvitāni
Accusativeujjīvitam ujjīvite ujjīvitāni
Instrumentalujjīvitena ujjīvitābhyām ujjīvitaiḥ
Dativeujjīvitāya ujjīvitābhyām ujjīvitebhyaḥ
Ablativeujjīvitāt ujjīvitābhyām ujjīvitebhyaḥ
Genitiveujjīvitasya ujjīvitayoḥ ujjīvitānām
Locativeujjīvite ujjīvitayoḥ ujjīviteṣu

Compound ujjīvita -

Adverb -ujjīvitam -ujjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria