Declension table of ujjīvita

Deva

MasculineSingularDualPlural
Nominativeujjīvitaḥ ujjīvitau ujjīvitāḥ
Vocativeujjīvita ujjīvitau ujjīvitāḥ
Accusativeujjīvitam ujjīvitau ujjīvitān
Instrumentalujjīvitena ujjīvitābhyām ujjīvitaiḥ ujjīvitebhiḥ
Dativeujjīvitāya ujjīvitābhyām ujjīvitebhyaḥ
Ablativeujjīvitāt ujjīvitābhyām ujjīvitebhyaḥ
Genitiveujjīvitasya ujjīvitayoḥ ujjīvitānām
Locativeujjīvite ujjīvitayoḥ ujjīviteṣu

Compound ujjīvita -

Adverb -ujjīvitam -ujjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria