Declension table of ujjīvana

Deva

NeuterSingularDualPlural
Nominativeujjīvanam ujjīvane ujjīvanāni
Vocativeujjīvana ujjīvane ujjīvanāni
Accusativeujjīvanam ujjīvane ujjīvanāni
Instrumentalujjīvanena ujjīvanābhyām ujjīvanaiḥ
Dativeujjīvanāya ujjīvanābhyām ujjīvanebhyaḥ
Ablativeujjīvanāt ujjīvanābhyām ujjīvanebhyaḥ
Genitiveujjīvanasya ujjīvanayoḥ ujjīvanānām
Locativeujjīvane ujjīvanayoḥ ujjīvaneṣu

Compound ujjīvana -

Adverb -ujjīvanam -ujjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria