Declension table of ?ujjhyamāna

Deva

MasculineSingularDualPlural
Nominativeujjhyamānaḥ ujjhyamānau ujjhyamānāḥ
Vocativeujjhyamāna ujjhyamānau ujjhyamānāḥ
Accusativeujjhyamānam ujjhyamānau ujjhyamānān
Instrumentalujjhyamānena ujjhyamānābhyām ujjhyamānaiḥ ujjhyamānebhiḥ
Dativeujjhyamānāya ujjhyamānābhyām ujjhyamānebhyaḥ
Ablativeujjhyamānāt ujjhyamānābhyām ujjhyamānebhyaḥ
Genitiveujjhyamānasya ujjhyamānayoḥ ujjhyamānānām
Locativeujjhyamāne ujjhyamānayoḥ ujjhyamāneṣu

Compound ujjhyamāna -

Adverb -ujjhyamānam -ujjhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria