Declension table of ?ujjhya

Deva

MasculineSingularDualPlural
Nominativeujjhyaḥ ujjhyau ujjhyāḥ
Vocativeujjhya ujjhyau ujjhyāḥ
Accusativeujjhyam ujjhyau ujjhyān
Instrumentalujjhyena ujjhyābhyām ujjhyaiḥ ujjhyebhiḥ
Dativeujjhyāya ujjhyābhyām ujjhyebhyaḥ
Ablativeujjhyāt ujjhyābhyām ujjhyebhyaḥ
Genitiveujjhyasya ujjhyayoḥ ujjhyānām
Locativeujjhye ujjhyayoḥ ujjhyeṣu

Compound ujjhya -

Adverb -ujjhyam -ujjhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria