Declension table of ?ujjhitavyā

Deva

FeminineSingularDualPlural
Nominativeujjhitavyā ujjhitavye ujjhitavyāḥ
Vocativeujjhitavye ujjhitavye ujjhitavyāḥ
Accusativeujjhitavyām ujjhitavye ujjhitavyāḥ
Instrumentalujjhitavyayā ujjhitavyābhyām ujjhitavyābhiḥ
Dativeujjhitavyāyai ujjhitavyābhyām ujjhitavyābhyaḥ
Ablativeujjhitavyāyāḥ ujjhitavyābhyām ujjhitavyābhyaḥ
Genitiveujjhitavyāyāḥ ujjhitavyayoḥ ujjhitavyānām
Locativeujjhitavyāyām ujjhitavyayoḥ ujjhitavyāsu

Adverb -ujjhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria