Declension table of ?ujjhitavya

Deva

NeuterSingularDualPlural
Nominativeujjhitavyam ujjhitavye ujjhitavyāni
Vocativeujjhitavya ujjhitavye ujjhitavyāni
Accusativeujjhitavyam ujjhitavye ujjhitavyāni
Instrumentalujjhitavyena ujjhitavyābhyām ujjhitavyaiḥ
Dativeujjhitavyāya ujjhitavyābhyām ujjhitavyebhyaḥ
Ablativeujjhitavyāt ujjhitavyābhyām ujjhitavyebhyaḥ
Genitiveujjhitavyasya ujjhitavyayoḥ ujjhitavyānām
Locativeujjhitavye ujjhitavyayoḥ ujjhitavyeṣu

Compound ujjhitavya -

Adverb -ujjhitavyam -ujjhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria