Declension table of ?ujjhitavya

Deva

MasculineSingularDualPlural
Nominativeujjhitavyaḥ ujjhitavyau ujjhitavyāḥ
Vocativeujjhitavya ujjhitavyau ujjhitavyāḥ
Accusativeujjhitavyam ujjhitavyau ujjhitavyān
Instrumentalujjhitavyena ujjhitavyābhyām ujjhitavyaiḥ ujjhitavyebhiḥ
Dativeujjhitavyāya ujjhitavyābhyām ujjhitavyebhyaḥ
Ablativeujjhitavyāt ujjhitavyābhyām ujjhitavyebhyaḥ
Genitiveujjhitavyasya ujjhitavyayoḥ ujjhitavyānām
Locativeujjhitavye ujjhitavyayoḥ ujjhitavyeṣu

Compound ujjhitavya -

Adverb -ujjhitavyam -ujjhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria