Declension table of ?ujjhitavatī

Deva

FeminineSingularDualPlural
Nominativeujjhitavatī ujjhitavatyau ujjhitavatyaḥ
Vocativeujjhitavati ujjhitavatyau ujjhitavatyaḥ
Accusativeujjhitavatīm ujjhitavatyau ujjhitavatīḥ
Instrumentalujjhitavatyā ujjhitavatībhyām ujjhitavatībhiḥ
Dativeujjhitavatyai ujjhitavatībhyām ujjhitavatībhyaḥ
Ablativeujjhitavatyāḥ ujjhitavatībhyām ujjhitavatībhyaḥ
Genitiveujjhitavatyāḥ ujjhitavatyoḥ ujjhitavatīnām
Locativeujjhitavatyām ujjhitavatyoḥ ujjhitavatīṣu

Compound ujjhitavati - ujjhitavatī -

Adverb -ujjhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria