Declension table of ujjhitavat

Deva

NeuterSingularDualPlural
Nominativeujjhitavat ujjhitavantī ujjhitavatī ujjhitavanti
Vocativeujjhitavat ujjhitavantī ujjhitavatī ujjhitavanti
Accusativeujjhitavat ujjhitavantī ujjhitavatī ujjhitavanti
Instrumentalujjhitavatā ujjhitavadbhyām ujjhitavadbhiḥ
Dativeujjhitavate ujjhitavadbhyām ujjhitavadbhyaḥ
Ablativeujjhitavataḥ ujjhitavadbhyām ujjhitavadbhyaḥ
Genitiveujjhitavataḥ ujjhitavatoḥ ujjhitavatām
Locativeujjhitavati ujjhitavatoḥ ujjhitavatsu

Adverb -ujjhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria