Declension table of ujjhitavat

Deva

MasculineSingularDualPlural
Nominativeujjhitavān ujjhitavantau ujjhitavantaḥ
Vocativeujjhitavan ujjhitavantau ujjhitavantaḥ
Accusativeujjhitavantam ujjhitavantau ujjhitavataḥ
Instrumentalujjhitavatā ujjhitavadbhyām ujjhitavadbhiḥ
Dativeujjhitavate ujjhitavadbhyām ujjhitavadbhyaḥ
Ablativeujjhitavataḥ ujjhitavadbhyām ujjhitavadbhyaḥ
Genitiveujjhitavataḥ ujjhitavatoḥ ujjhitavatām
Locativeujjhitavati ujjhitavatoḥ ujjhitavatsu

Compound ujjhitavat -

Adverb -ujjhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria