Declension table of ?ujjhiṣyat

Deva

MasculineSingularDualPlural
Nominativeujjhiṣyan ujjhiṣyantau ujjhiṣyantaḥ
Vocativeujjhiṣyan ujjhiṣyantau ujjhiṣyantaḥ
Accusativeujjhiṣyantam ujjhiṣyantau ujjhiṣyataḥ
Instrumentalujjhiṣyatā ujjhiṣyadbhyām ujjhiṣyadbhiḥ
Dativeujjhiṣyate ujjhiṣyadbhyām ujjhiṣyadbhyaḥ
Ablativeujjhiṣyataḥ ujjhiṣyadbhyām ujjhiṣyadbhyaḥ
Genitiveujjhiṣyataḥ ujjhiṣyatoḥ ujjhiṣyatām
Locativeujjhiṣyati ujjhiṣyatoḥ ujjhiṣyatsu

Compound ujjhiṣyat -

Adverb -ujjhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria